Declension table of ?sphītanitambā

Deva

FeminineSingularDualPlural
Nominativesphītanitambā sphītanitambe sphītanitambāḥ
Vocativesphītanitambe sphītanitambe sphītanitambāḥ
Accusativesphītanitambām sphītanitambe sphītanitambāḥ
Instrumentalsphītanitambayā sphītanitambābhyām sphītanitambābhiḥ
Dativesphītanitambāyai sphītanitambābhyām sphītanitambābhyaḥ
Ablativesphītanitambāyāḥ sphītanitambābhyām sphītanitambābhyaḥ
Genitivesphītanitambāyāḥ sphītanitambayoḥ sphītanitambānām
Locativesphītanitambāyām sphītanitambayoḥ sphītanitambāsu

Adverb -sphītanitambam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria