Declension table of ?sphigghātaka

Deva

MasculineSingularDualPlural
Nominativesphigghātakaḥ sphigghātakau sphigghātakāḥ
Vocativesphigghātaka sphigghātakau sphigghātakāḥ
Accusativesphigghātakam sphigghātakau sphigghātakān
Instrumentalsphigghātakena sphigghātakābhyām sphigghātakaiḥ sphigghātakebhiḥ
Dativesphigghātakāya sphigghātakābhyām sphigghātakebhyaḥ
Ablativesphigghātakāt sphigghātakābhyām sphigghātakebhyaḥ
Genitivesphigghātakasya sphigghātakayoḥ sphigghātakānām
Locativesphigghātake sphigghātakayoḥ sphigghātakeṣu

Compound sphigghātaka -

Adverb -sphigghātakam -sphigghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria