Declension table of ?spheṣṭha

Deva

NeuterSingularDualPlural
Nominativespheṣṭham spheṣṭhe spheṣṭhāni
Vocativespheṣṭha spheṣṭhe spheṣṭhāni
Accusativespheṣṭham spheṣṭhe spheṣṭhāni
Instrumentalspheṣṭhena spheṣṭhābhyām spheṣṭhaiḥ
Dativespheṣṭhāya spheṣṭhābhyām spheṣṭhebhyaḥ
Ablativespheṣṭhāt spheṣṭhābhyām spheṣṭhebhyaḥ
Genitivespheṣṭhasya spheṣṭhayoḥ spheṣṭhānām
Locativespheṣṭhe spheṣṭhayoḥ spheṣṭheṣu

Compound spheṣṭha -

Adverb -spheṣṭham -spheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria