Declension table of ?sphauṭāyana

Deva

MasculineSingularDualPlural
Nominativesphauṭāyanaḥ sphauṭāyanau sphauṭāyanāḥ
Vocativesphauṭāyana sphauṭāyanau sphauṭāyanāḥ
Accusativesphauṭāyanam sphauṭāyanau sphauṭāyanān
Instrumentalsphauṭāyanena sphauṭāyanābhyām sphauṭāyanaiḥ sphauṭāyanebhiḥ
Dativesphauṭāyanāya sphauṭāyanābhyām sphauṭāyanebhyaḥ
Ablativesphauṭāyanāt sphauṭāyanābhyām sphauṭāyanebhyaḥ
Genitivesphauṭāyanasya sphauṭāyanayoḥ sphauṭāyanānām
Locativesphauṭāyane sphauṭāyanayoḥ sphauṭāyaneṣu

Compound sphauṭāyana -

Adverb -sphauṭāyanam -sphauṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria