Declension table of ?sphaijāyani_ā

Deva

FeminineSingularDualPlural
Nominativesphaijāyani_ā sphaijāyani_e sphaijāyani_āḥ
Vocativesphaijāyani_e sphaijāyani_e sphaijāyani_āḥ
Accusativesphaijāyani_ām sphaijāyani_e sphaijāyani_āḥ
Instrumentalsphaijāyani_ayā sphaijāyani_ābhyām sphaijāyani_ābhiḥ
Dativesphaijāyani_āyai sphaijāyani_ābhyām sphaijāyani_ābhyaḥ
Ablativesphaijāyani_āyāḥ sphaijāyani_ābhyām sphaijāyani_ābhyaḥ
Genitivesphaijāyani_āyāḥ sphaijāyani_ayoḥ sphaijāyani_ānām
Locativesphaijāyani_āyām sphaijāyani_ayoḥ sphaijāyani_āsu

Adverb -sphaijāyani_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria