Declension table of ?sphaijāyani

Deva

NeuterSingularDualPlural
Nominativesphaijāyani sphaijāyaninī sphaijāyanīni
Vocativesphaijāyani sphaijāyaninī sphaijāyanīni
Accusativesphaijāyani sphaijāyaninī sphaijāyanīni
Instrumentalsphaijāyaninā sphaijāyanibhyām sphaijāyanibhiḥ
Dativesphaijāyanine sphaijāyanibhyām sphaijāyanibhyaḥ
Ablativesphaijāyaninaḥ sphaijāyanibhyām sphaijāyanibhyaḥ
Genitivesphaijāyaninaḥ sphaijāyaninoḥ sphaijāyanīnām
Locativesphaijāyanini sphaijāyaninoḥ sphaijāyaniṣu

Compound sphaijāyani -

Adverb -sphaijāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria