Declension table of ?sphātimat

Deva

MasculineSingularDualPlural
Nominativesphātimān sphātimantau sphātimantaḥ
Vocativesphātiman sphātimantau sphātimantaḥ
Accusativesphātimantam sphātimantau sphātimataḥ
Instrumentalsphātimatā sphātimadbhyām sphātimadbhiḥ
Dativesphātimate sphātimadbhyām sphātimadbhyaḥ
Ablativesphātimataḥ sphātimadbhyām sphātimadbhyaḥ
Genitivesphātimataḥ sphātimatoḥ sphātimatām
Locativesphātimati sphātimatoḥ sphātimatsu

Compound sphātimat -

Adverb -sphātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria