Declension table of ?sphātiṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativesphātiṅkaraṇam sphātiṅkaraṇe sphātiṅkaraṇāni
Vocativesphātiṅkaraṇa sphātiṅkaraṇe sphātiṅkaraṇāni
Accusativesphātiṅkaraṇam sphātiṅkaraṇe sphātiṅkaraṇāni
Instrumentalsphātiṅkaraṇena sphātiṅkaraṇābhyām sphātiṅkaraṇaiḥ
Dativesphātiṅkaraṇāya sphātiṅkaraṇābhyām sphātiṅkaraṇebhyaḥ
Ablativesphātiṅkaraṇāt sphātiṅkaraṇābhyām sphātiṅkaraṇebhyaḥ
Genitivesphātiṅkaraṇasya sphātiṅkaraṇayoḥ sphātiṅkaraṇānām
Locativesphātiṅkaraṇe sphātiṅkaraṇayoḥ sphātiṅkaraṇeṣu

Compound sphātiṅkaraṇa -

Adverb -sphātiṅkaraṇam -sphātiṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria