Declension table of ?sphārita

Deva

NeuterSingularDualPlural
Nominativesphāritam sphārite sphāritāni
Vocativesphārita sphārite sphāritāni
Accusativesphāritam sphārite sphāritāni
Instrumentalsphāritena sphāritābhyām sphāritaiḥ
Dativesphāritāya sphāritābhyām sphāritebhyaḥ
Ablativesphāritāt sphāritābhyām sphāritebhyaḥ
Genitivesphāritasya sphāritayoḥ sphāritānām
Locativesphārite sphāritayoḥ sphāriteṣu

Compound sphārita -

Adverb -sphāritam -sphāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria