Declension table of ?sphārita

Deva

MasculineSingularDualPlural
Nominativesphāritaḥ sphāritau sphāritāḥ
Vocativesphārita sphāritau sphāritāḥ
Accusativesphāritam sphāritau sphāritān
Instrumentalsphāritena sphāritābhyām sphāritaiḥ sphāritebhiḥ
Dativesphāritāya sphāritābhyām sphāritebhyaḥ
Ablativesphāritāt sphāritābhyām sphāritebhyaḥ
Genitivesphāritasya sphāritayoḥ sphāritānām
Locativesphārite sphāritayoḥ sphāriteṣu

Compound sphārita -

Adverb -sphāritam -sphāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria