Declension table of sphāṭika

Deva

MasculineSingularDualPlural
Nominativesphāṭikaḥ sphāṭikau sphāṭikāḥ
Vocativesphāṭika sphāṭikau sphāṭikāḥ
Accusativesphāṭikam sphāṭikau sphāṭikān
Instrumentalsphāṭikena sphāṭikābhyām sphāṭikaiḥ sphāṭikebhiḥ
Dativesphāṭikāya sphāṭikābhyām sphāṭikebhyaḥ
Ablativesphāṭikāt sphāṭikābhyām sphāṭikebhyaḥ
Genitivesphāṭikasya sphāṭikayoḥ sphāṭikānām
Locativesphāṭike sphāṭikayoḥ sphāṭikeṣu

Compound sphāṭika -

Adverb -sphāṭikam -sphāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria