Declension table of ?sphāṭaka

Deva

NeuterSingularDualPlural
Nominativesphāṭakam sphāṭake sphāṭakāni
Vocativesphāṭaka sphāṭake sphāṭakāni
Accusativesphāṭakam sphāṭake sphāṭakāni
Instrumentalsphāṭakena sphāṭakābhyām sphāṭakaiḥ
Dativesphāṭakāya sphāṭakābhyām sphāṭakebhyaḥ
Ablativesphāṭakāt sphāṭakābhyām sphāṭakebhyaḥ
Genitivesphāṭakasya sphāṭakayoḥ sphāṭakānām
Locativesphāṭake sphāṭakayoḥ sphāṭakeṣu

Compound sphāṭaka -

Adverb -sphāṭakam -sphāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria