Declension table of ?sphāṭaka

Deva

MasculineSingularDualPlural
Nominativesphāṭakaḥ sphāṭakau sphāṭakāḥ
Vocativesphāṭaka sphāṭakau sphāṭakāḥ
Accusativesphāṭakam sphāṭakau sphāṭakān
Instrumentalsphāṭakena sphāṭakābhyām sphāṭakaiḥ sphāṭakebhiḥ
Dativesphāṭakāya sphāṭakābhyām sphāṭakebhyaḥ
Ablativesphāṭakāt sphāṭakābhyām sphāṭakebhyaḥ
Genitivesphāṭakasya sphāṭakayoḥ sphāṭakānām
Locativesphāṭake sphāṭakayoḥ sphāṭakeṣu

Compound sphāṭaka -

Adverb -sphāṭakam -sphāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria