Declension table of ?sphaṭikaprabhā

Deva

FeminineSingularDualPlural
Nominativesphaṭikaprabhā sphaṭikaprabhe sphaṭikaprabhāḥ
Vocativesphaṭikaprabhe sphaṭikaprabhe sphaṭikaprabhāḥ
Accusativesphaṭikaprabhām sphaṭikaprabhe sphaṭikaprabhāḥ
Instrumentalsphaṭikaprabhayā sphaṭikaprabhābhyām sphaṭikaprabhābhiḥ
Dativesphaṭikaprabhāyai sphaṭikaprabhābhyām sphaṭikaprabhābhyaḥ
Ablativesphaṭikaprabhāyāḥ sphaṭikaprabhābhyām sphaṭikaprabhābhyaḥ
Genitivesphaṭikaprabhāyāḥ sphaṭikaprabhayoḥ sphaṭikaprabhāṇām
Locativesphaṭikaprabhāyām sphaṭikaprabhayoḥ sphaṭikaprabhāsu

Adverb -sphaṭikaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria