Declension table of ?sphaṭikaprabha

Deva

NeuterSingularDualPlural
Nominativesphaṭikaprabham sphaṭikaprabhe sphaṭikaprabhāṇi
Vocativesphaṭikaprabha sphaṭikaprabhe sphaṭikaprabhāṇi
Accusativesphaṭikaprabham sphaṭikaprabhe sphaṭikaprabhāṇi
Instrumentalsphaṭikaprabheṇa sphaṭikaprabhābhyām sphaṭikaprabhaiḥ
Dativesphaṭikaprabhāya sphaṭikaprabhābhyām sphaṭikaprabhebhyaḥ
Ablativesphaṭikaprabhāt sphaṭikaprabhābhyām sphaṭikaprabhebhyaḥ
Genitivesphaṭikaprabhasya sphaṭikaprabhayoḥ sphaṭikaprabhāṇām
Locativesphaṭikaprabhe sphaṭikaprabhayoḥ sphaṭikaprabheṣu

Compound sphaṭikaprabha -

Adverb -sphaṭikaprabham -sphaṭikaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria