Declension table of ?sphaṭikaprabha

Deva

MasculineSingularDualPlural
Nominativesphaṭikaprabhaḥ sphaṭikaprabhau sphaṭikaprabhāḥ
Vocativesphaṭikaprabha sphaṭikaprabhau sphaṭikaprabhāḥ
Accusativesphaṭikaprabham sphaṭikaprabhau sphaṭikaprabhān
Instrumentalsphaṭikaprabheṇa sphaṭikaprabhābhyām sphaṭikaprabhaiḥ sphaṭikaprabhebhiḥ
Dativesphaṭikaprabhāya sphaṭikaprabhābhyām sphaṭikaprabhebhyaḥ
Ablativesphaṭikaprabhāt sphaṭikaprabhābhyām sphaṭikaprabhebhyaḥ
Genitivesphaṭikaprabhasya sphaṭikaprabhayoḥ sphaṭikaprabhāṇām
Locativesphaṭikaprabhe sphaṭikaprabhayoḥ sphaṭikaprabheṣu

Compound sphaṭikaprabha -

Adverb -sphaṭikaprabham -sphaṭikaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria