Declension table of ?sphaṭikamaya

Deva

MasculineSingularDualPlural
Nominativesphaṭikamayaḥ sphaṭikamayau sphaṭikamayāḥ
Vocativesphaṭikamaya sphaṭikamayau sphaṭikamayāḥ
Accusativesphaṭikamayam sphaṭikamayau sphaṭikamayān
Instrumentalsphaṭikamayena sphaṭikamayābhyām sphaṭikamayaiḥ sphaṭikamayebhiḥ
Dativesphaṭikamayāya sphaṭikamayābhyām sphaṭikamayebhyaḥ
Ablativesphaṭikamayāt sphaṭikamayābhyām sphaṭikamayebhyaḥ
Genitivesphaṭikamayasya sphaṭikamayayoḥ sphaṭikamayānām
Locativesphaṭikamaye sphaṭikamayayoḥ sphaṭikamayeṣu

Compound sphaṭikamaya -

Adverb -sphaṭikamayam -sphaṭikamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria