Declension table of ?sphaṭikamaṇi

Deva

MasculineSingularDualPlural
Nominativesphaṭikamaṇiḥ sphaṭikamaṇī sphaṭikamaṇayaḥ
Vocativesphaṭikamaṇe sphaṭikamaṇī sphaṭikamaṇayaḥ
Accusativesphaṭikamaṇim sphaṭikamaṇī sphaṭikamaṇīn
Instrumentalsphaṭikamaṇinā sphaṭikamaṇibhyām sphaṭikamaṇibhiḥ
Dativesphaṭikamaṇaye sphaṭikamaṇibhyām sphaṭikamaṇibhyaḥ
Ablativesphaṭikamaṇeḥ sphaṭikamaṇibhyām sphaṭikamaṇibhyaḥ
Genitivesphaṭikamaṇeḥ sphaṭikamaṇyoḥ sphaṭikamaṇīnām
Locativesphaṭikamaṇau sphaṭikamaṇyoḥ sphaṭikamaṇiṣu

Compound sphaṭikamaṇi -

Adverb -sphaṭikamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria