Declension table of ?sphaṭikakuḍya

Deva

NeuterSingularDualPlural
Nominativesphaṭikakuḍyam sphaṭikakuḍye sphaṭikakuḍyāni
Vocativesphaṭikakuḍya sphaṭikakuḍye sphaṭikakuḍyāni
Accusativesphaṭikakuḍyam sphaṭikakuḍye sphaṭikakuḍyāni
Instrumentalsphaṭikakuḍyena sphaṭikakuḍyābhyām sphaṭikakuḍyaiḥ
Dativesphaṭikakuḍyāya sphaṭikakuḍyābhyām sphaṭikakuḍyebhyaḥ
Ablativesphaṭikakuḍyāt sphaṭikakuḍyābhyām sphaṭikakuḍyebhyaḥ
Genitivesphaṭikakuḍyasya sphaṭikakuḍyayoḥ sphaṭikakuḍyānām
Locativesphaṭikakuḍye sphaṭikakuḍyayoḥ sphaṭikakuḍyeṣu

Compound sphaṭikakuḍya -

Adverb -sphaṭikakuḍyam -sphaṭikakuḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria