Declension table of ?sphaṭikākṣamālikā

Deva

FeminineSingularDualPlural
Nominativesphaṭikākṣamālikā sphaṭikākṣamālike sphaṭikākṣamālikāḥ
Vocativesphaṭikākṣamālike sphaṭikākṣamālike sphaṭikākṣamālikāḥ
Accusativesphaṭikākṣamālikām sphaṭikākṣamālike sphaṭikākṣamālikāḥ
Instrumentalsphaṭikākṣamālikayā sphaṭikākṣamālikābhyām sphaṭikākṣamālikābhiḥ
Dativesphaṭikākṣamālikāyai sphaṭikākṣamālikābhyām sphaṭikākṣamālikābhyaḥ
Ablativesphaṭikākṣamālikāyāḥ sphaṭikākṣamālikābhyām sphaṭikākṣamālikābhyaḥ
Genitivesphaṭikākṣamālikāyāḥ sphaṭikākṣamālikayoḥ sphaṭikākṣamālikānām
Locativesphaṭikākṣamālikāyām sphaṭikākṣamālikayoḥ sphaṭikākṣamālikāsu

Adverb -sphaṭikākṣamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria