Declension table of ?sphaṭikādribhida

Deva

MasculineSingularDualPlural
Nominativesphaṭikādribhidaḥ sphaṭikādribhidau sphaṭikādribhidāḥ
Vocativesphaṭikādribhida sphaṭikādribhidau sphaṭikādribhidāḥ
Accusativesphaṭikādribhidam sphaṭikādribhidau sphaṭikādribhidān
Instrumentalsphaṭikādribhidena sphaṭikādribhidābhyām sphaṭikādribhidaiḥ sphaṭikādribhidebhiḥ
Dativesphaṭikādribhidāya sphaṭikādribhidābhyām sphaṭikādribhidebhyaḥ
Ablativesphaṭikādribhidāt sphaṭikādribhidābhyām sphaṭikādribhidebhyaḥ
Genitivesphaṭikādribhidasya sphaṭikādribhidayoḥ sphaṭikādribhidānām
Locativesphaṭikādribhide sphaṭikādribhidayoḥ sphaṭikādribhideṣu

Compound sphaṭikādribhida -

Adverb -sphaṭikādribhidam -sphaṭikādribhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria