Declension table of sphaṭika

Deva

MasculineSingularDualPlural
Nominativesphaṭikaḥ sphaṭikau sphaṭikāḥ
Vocativesphaṭika sphaṭikau sphaṭikāḥ
Accusativesphaṭikam sphaṭikau sphaṭikān
Instrumentalsphaṭikena sphaṭikābhyām sphaṭikaiḥ sphaṭikebhiḥ
Dativesphaṭikāya sphaṭikābhyām sphaṭikebhyaḥ
Ablativesphaṭikāt sphaṭikābhyām sphaṭikebhyaḥ
Genitivesphaṭikasya sphaṭikayoḥ sphaṭikānām
Locativesphaṭike sphaṭikayoḥ sphaṭikeṣu

Compound sphaṭika -

Adverb -sphaṭikam -sphaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria