Declension table of ?sparśaśuddhā

Deva

FeminineSingularDualPlural
Nominativesparśaśuddhā sparśaśuddhe sparśaśuddhāḥ
Vocativesparśaśuddhe sparśaśuddhe sparśaśuddhāḥ
Accusativesparśaśuddhām sparśaśuddhe sparśaśuddhāḥ
Instrumentalsparśaśuddhayā sparśaśuddhābhyām sparśaśuddhābhiḥ
Dativesparśaśuddhāyai sparśaśuddhābhyām sparśaśuddhābhyaḥ
Ablativesparśaśuddhāyāḥ sparśaśuddhābhyām sparśaśuddhābhyaḥ
Genitivesparśaśuddhāyāḥ sparśaśuddhayoḥ sparśaśuddhānām
Locativesparśaśuddhāyām sparśaśuddhayoḥ sparśaśuddhāsu

Adverb -sparśaśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria