Declension table of ?sparśaśabdavat

Deva

MasculineSingularDualPlural
Nominativesparśaśabdavān sparśaśabdavantau sparśaśabdavantaḥ
Vocativesparśaśabdavan sparśaśabdavantau sparśaśabdavantaḥ
Accusativesparśaśabdavantam sparśaśabdavantau sparśaśabdavataḥ
Instrumentalsparśaśabdavatā sparśaśabdavadbhyām sparśaśabdavadbhiḥ
Dativesparśaśabdavate sparśaśabdavadbhyām sparśaśabdavadbhyaḥ
Ablativesparśaśabdavataḥ sparśaśabdavadbhyām sparśaśabdavadbhyaḥ
Genitivesparśaśabdavataḥ sparśaśabdavatoḥ sparśaśabdavatām
Locativesparśaśabdavati sparśaśabdavatoḥ sparśaśabdavatsu

Compound sparśaśabdavat -

Adverb -sparśaśabdavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria