Declension table of ?sparśavedya

Deva

MasculineSingularDualPlural
Nominativesparśavedyaḥ sparśavedyau sparśavedyāḥ
Vocativesparśavedya sparśavedyau sparśavedyāḥ
Accusativesparśavedyam sparśavedyau sparśavedyān
Instrumentalsparśavedyena sparśavedyābhyām sparśavedyaiḥ sparśavedyebhiḥ
Dativesparśavedyāya sparśavedyābhyām sparśavedyebhyaḥ
Ablativesparśavedyāt sparśavedyābhyām sparśavedyebhyaḥ
Genitivesparśavedyasya sparśavedyayoḥ sparśavedyānām
Locativesparśavedye sparśavedyayoḥ sparśavedyeṣu

Compound sparśavedya -

Adverb -sparśavedyam -sparśavedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria