Declension table of sparśavat

Deva

MasculineSingularDualPlural
Nominativesparśavān sparśavantau sparśavantaḥ
Vocativesparśavan sparśavantau sparśavantaḥ
Accusativesparśavantam sparśavantau sparśavataḥ
Instrumentalsparśavatā sparśavadbhyām sparśavadbhiḥ
Dativesparśavate sparśavadbhyām sparśavadbhyaḥ
Ablativesparśavataḥ sparśavadbhyām sparśavadbhyaḥ
Genitivesparśavataḥ sparśavatoḥ sparśavatām
Locativesparśavati sparśavatoḥ sparśavatsu

Compound sparśavat -

Adverb -sparśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria