Declension table of ?sparśavarga

Deva

MasculineSingularDualPlural
Nominativesparśavargaḥ sparśavargau sparśavargāḥ
Vocativesparśavarga sparśavargau sparśavargāḥ
Accusativesparśavargam sparśavargau sparśavargān
Instrumentalsparśavargeṇa sparśavargābhyām sparśavargaiḥ sparśavargebhiḥ
Dativesparśavargāya sparśavargābhyām sparśavargebhyaḥ
Ablativesparśavargāt sparśavargābhyām sparśavargebhyaḥ
Genitivesparśavargasya sparśavargayoḥ sparśavargāṇām
Locativesparśavarge sparśavargayoḥ sparśavargeṣu

Compound sparśavarga -

Adverb -sparśavargam -sparśavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria