Declension table of ?sparśatvajātipramāṇa

Deva

NeuterSingularDualPlural
Nominativesparśatvajātipramāṇam sparśatvajātipramāṇe sparśatvajātipramāṇāni
Vocativesparśatvajātipramāṇa sparśatvajātipramāṇe sparśatvajātipramāṇāni
Accusativesparśatvajātipramāṇam sparśatvajātipramāṇe sparśatvajātipramāṇāni
Instrumentalsparśatvajātipramāṇena sparśatvajātipramāṇābhyām sparśatvajātipramāṇaiḥ
Dativesparśatvajātipramāṇāya sparśatvajātipramāṇābhyām sparśatvajātipramāṇebhyaḥ
Ablativesparśatvajātipramāṇāt sparśatvajātipramāṇābhyām sparśatvajātipramāṇebhyaḥ
Genitivesparśatvajātipramāṇasya sparśatvajātipramāṇayoḥ sparśatvajātipramāṇānām
Locativesparśatvajātipramāṇe sparśatvajātipramāṇayoḥ sparśatvajātipramāṇeṣu

Compound sparśatvajātipramāṇa -

Adverb -sparśatvajātipramāṇam -sparśatvajātipramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria