Declension table of ?sparśasukha

Deva

MasculineSingularDualPlural
Nominativesparśasukhaḥ sparśasukhau sparśasukhāḥ
Vocativesparśasukha sparśasukhau sparśasukhāḥ
Accusativesparśasukham sparśasukhau sparśasukhān
Instrumentalsparśasukhena sparśasukhābhyām sparśasukhaiḥ sparśasukhebhiḥ
Dativesparśasukhāya sparśasukhābhyām sparśasukhebhyaḥ
Ablativesparśasukhāt sparśasukhābhyām sparśasukhebhyaḥ
Genitivesparśasukhasya sparśasukhayoḥ sparśasukhānām
Locativesparśasukhe sparśasukhayoḥ sparśasukheṣu

Compound sparśasukha -

Adverb -sparśasukham -sparśasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria