Declension table of sparśasañcārin

Deva

NeuterSingularDualPlural
Nominativesparśasañcāri sparśasañcāriṇī sparśasañcārīṇi
Vocativesparśasañcārin sparśasañcāri sparśasañcāriṇī sparśasañcārīṇi
Accusativesparśasañcāri sparśasañcāriṇī sparśasañcārīṇi
Instrumentalsparśasañcāriṇā sparśasañcāribhyām sparśasañcāribhiḥ
Dativesparśasañcāriṇe sparśasañcāribhyām sparśasañcāribhyaḥ
Ablativesparśasañcāriṇaḥ sparśasañcāribhyām sparśasañcāribhyaḥ
Genitivesparśasañcāriṇaḥ sparśasañcāriṇoḥ sparśasañcāriṇām
Locativesparśasañcāriṇi sparśasañcāriṇoḥ sparśasañcāriṣu

Compound sparśasañcāri -

Adverb -sparśasañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria