Declension table of ?sparśarūpavatā

Deva

FeminineSingularDualPlural
Nominativesparśarūpavatā sparśarūpavate sparśarūpavatāḥ
Vocativesparśarūpavate sparśarūpavate sparśarūpavatāḥ
Accusativesparśarūpavatām sparśarūpavate sparśarūpavatāḥ
Instrumentalsparśarūpavatayā sparśarūpavatābhyām sparśarūpavatābhiḥ
Dativesparśarūpavatāyai sparśarūpavatābhyām sparśarūpavatābhyaḥ
Ablativesparśarūpavatāyāḥ sparśarūpavatābhyām sparśarūpavatābhyaḥ
Genitivesparśarūpavatāyāḥ sparśarūpavatayoḥ sparśarūpavatānām
Locativesparśarūpavatāyām sparśarūpavatayoḥ sparśarūpavatāsu

Adverb -sparśarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria