Declension table of ?sparśaka

Deva

MasculineSingularDualPlural
Nominativesparśakaḥ sparśakau sparśakāḥ
Vocativesparśaka sparśakau sparśakāḥ
Accusativesparśakam sparśakau sparśakān
Instrumentalsparśakena sparśakābhyām sparśakaiḥ sparśakebhiḥ
Dativesparśakāya sparśakābhyām sparśakebhyaḥ
Ablativesparśakāt sparśakābhyām sparśakebhyaḥ
Genitivesparśakasya sparśakayoḥ sparśakānām
Locativesparśake sparśakayoḥ sparśakeṣu

Compound sparśaka -

Adverb -sparśakam -sparśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria