Declension table of ?sparśaguṇā

Deva

FeminineSingularDualPlural
Nominativesparśaguṇā sparśaguṇe sparśaguṇāḥ
Vocativesparśaguṇe sparśaguṇe sparśaguṇāḥ
Accusativesparśaguṇām sparśaguṇe sparśaguṇāḥ
Instrumentalsparśaguṇayā sparśaguṇābhyām sparśaguṇābhiḥ
Dativesparśaguṇāyai sparśaguṇābhyām sparśaguṇābhyaḥ
Ablativesparśaguṇāyāḥ sparśaguṇābhyām sparśaguṇābhyaḥ
Genitivesparśaguṇāyāḥ sparśaguṇayoḥ sparśaguṇānām
Locativesparśaguṇāyām sparśaguṇayoḥ sparśaguṇāsu

Adverb -sparśaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria