Declension table of ?sparśaguṇa

Deva

NeuterSingularDualPlural
Nominativesparśaguṇam sparśaguṇe sparśaguṇāni
Vocativesparśaguṇa sparśaguṇe sparśaguṇāni
Accusativesparśaguṇam sparśaguṇe sparśaguṇāni
Instrumentalsparśaguṇena sparśaguṇābhyām sparśaguṇaiḥ
Dativesparśaguṇāya sparśaguṇābhyām sparśaguṇebhyaḥ
Ablativesparśaguṇāt sparśaguṇābhyām sparśaguṇebhyaḥ
Genitivesparśaguṇasya sparśaguṇayoḥ sparśaguṇānām
Locativesparśaguṇe sparśaguṇayoḥ sparśaguṇeṣu

Compound sparśaguṇa -

Adverb -sparśaguṇam -sparśaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria