Declension table of ?sparśadveṣa

Deva

MasculineSingularDualPlural
Nominativesparśadveṣaḥ sparśadveṣau sparśadveṣāḥ
Vocativesparśadveṣa sparśadveṣau sparśadveṣāḥ
Accusativesparśadveṣam sparśadveṣau sparśadveṣān
Instrumentalsparśadveṣeṇa sparśadveṣābhyām sparśadveṣaiḥ sparśadveṣebhiḥ
Dativesparśadveṣāya sparśadveṣābhyām sparśadveṣebhyaḥ
Ablativesparśadveṣāt sparśadveṣābhyām sparśadveṣebhyaḥ
Genitivesparśadveṣasya sparśadveṣayoḥ sparśadveṣāṇām
Locativesparśadveṣe sparśadveṣayoḥ sparśadveṣeṣu

Compound sparśadveṣa -

Adverb -sparśadveṣam -sparśadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria