Declension table of ?sparśāśana

Deva

MasculineSingularDualPlural
Nominativesparśāśanaḥ sparśāśanau sparśāśanāḥ
Vocativesparśāśana sparśāśanau sparśāśanāḥ
Accusativesparśāśanam sparśāśanau sparśāśanān
Instrumentalsparśāśanena sparśāśanābhyām sparśāśanaiḥ sparśāśanebhiḥ
Dativesparśāśanāya sparśāśanābhyām sparśāśanebhyaḥ
Ablativesparśāśanāt sparśāśanābhyām sparśāśanebhyaḥ
Genitivesparśāśanasya sparśāśanayoḥ sparśāśanānām
Locativesparśāśane sparśāśanayoḥ sparśāśaneṣu

Compound sparśāśana -

Adverb -sparśāśanam -sparśāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria