Declension table of ?sparśāsahiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativesparśāsahiṣṇu_ā sparśāsahiṣṇu_e sparśāsahiṣṇu_āḥ
Vocativesparśāsahiṣṇu_e sparśāsahiṣṇu_e sparśāsahiṣṇu_āḥ
Accusativesparśāsahiṣṇu_ām sparśāsahiṣṇu_e sparśāsahiṣṇu_āḥ
Instrumentalsparśāsahiṣṇu_ayā sparśāsahiṣṇu_ābhyām sparśāsahiṣṇu_ābhiḥ
Dativesparśāsahiṣṇu_āyai sparśāsahiṣṇu_ābhyām sparśāsahiṣṇu_ābhyaḥ
Ablativesparśāsahiṣṇu_āyāḥ sparśāsahiṣṇu_ābhyām sparśāsahiṣṇu_ābhyaḥ
Genitivesparśāsahiṣṇu_āyāḥ sparśāsahiṣṇu_ayoḥ sparśāsahiṣṇu_ānām
Locativesparśāsahiṣṇu_āyām sparśāsahiṣṇu_ayoḥ sparśāsahiṣṇu_āsu

Adverb -sparśāsahiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria