Declension table of ?sparśāsahiṣṇu

Deva

MasculineSingularDualPlural
Nominativesparśāsahiṣṇuḥ sparśāsahiṣṇū sparśāsahiṣṇavaḥ
Vocativesparśāsahiṣṇo sparśāsahiṣṇū sparśāsahiṣṇavaḥ
Accusativesparśāsahiṣṇum sparśāsahiṣṇū sparśāsahiṣṇūn
Instrumentalsparśāsahiṣṇunā sparśāsahiṣṇubhyām sparśāsahiṣṇubhiḥ
Dativesparśāsahiṣṇave sparśāsahiṣṇubhyām sparśāsahiṣṇubhyaḥ
Ablativesparśāsahiṣṇoḥ sparśāsahiṣṇubhyām sparśāsahiṣṇubhyaḥ
Genitivesparśāsahiṣṇoḥ sparśāsahiṣṇvoḥ sparśāsahiṣṇūnām
Locativesparśāsahiṣṇau sparśāsahiṣṇvoḥ sparśāsahiṣṇuṣu

Compound sparśāsahiṣṇu -

Adverb -sparśāsahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria