Declension table of ?sparśāsahatva

Deva

NeuterSingularDualPlural
Nominativesparśāsahatvam sparśāsahatve sparśāsahatvāni
Vocativesparśāsahatva sparśāsahatve sparśāsahatvāni
Accusativesparśāsahatvam sparśāsahatve sparśāsahatvāni
Instrumentalsparśāsahatvena sparśāsahatvābhyām sparśāsahatvaiḥ
Dativesparśāsahatvāya sparśāsahatvābhyām sparśāsahatvebhyaḥ
Ablativesparśāsahatvāt sparśāsahatvābhyām sparśāsahatvebhyaḥ
Genitivesparśāsahatvasya sparśāsahatvayoḥ sparśāsahatvānām
Locativesparśāsahatve sparśāsahatvayoḥ sparśāsahatveṣu

Compound sparśāsahatva -

Adverb -sparśāsahatvam -sparśāsahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria