Declension table of ?sparśājñatā

Deva

FeminineSingularDualPlural
Nominativesparśājñatā sparśājñate sparśājñatāḥ
Vocativesparśājñate sparśājñate sparśājñatāḥ
Accusativesparśājñatām sparśājñate sparśājñatāḥ
Instrumentalsparśājñatayā sparśājñatābhyām sparśājñatābhiḥ
Dativesparśājñatāyai sparśājñatābhyām sparśājñatābhyaḥ
Ablativesparśājñatāyāḥ sparśājñatābhyām sparśājñatābhyaḥ
Genitivesparśājñatāyāḥ sparśājñatayoḥ sparśājñatānām
Locativesparśājñatāyām sparśājñatayoḥ sparśājñatāsu

Adverb -sparśājñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria