Declension table of ?sparśājñā

Deva

FeminineSingularDualPlural
Nominativesparśājñā sparśājñe sparśājñāḥ
Vocativesparśājñe sparśājñe sparśājñāḥ
Accusativesparśājñām sparśājñe sparśājñāḥ
Instrumentalsparśājñayā sparśājñābhyām sparśājñābhiḥ
Dativesparśājñāyai sparśājñābhyām sparśājñābhyaḥ
Ablativesparśājñāyāḥ sparśājñābhyām sparśājñābhyaḥ
Genitivesparśājñāyāḥ sparśājñayoḥ sparśājñānām
Locativesparśājñāyām sparśājñayoḥ sparśājñāsu

Adverb -sparśājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria