Declension table of ?sparśājña

Deva

MasculineSingularDualPlural
Nominativesparśājñaḥ sparśājñau sparśājñāḥ
Vocativesparśājña sparśājñau sparśājñāḥ
Accusativesparśājñam sparśājñau sparśājñān
Instrumentalsparśājñena sparśājñābhyām sparśājñaiḥ sparśājñebhiḥ
Dativesparśājñāya sparśājñābhyām sparśājñebhyaḥ
Ablativesparśājñāt sparśājñābhyām sparśājñebhyaḥ
Genitivesparśājñasya sparśājñayoḥ sparśājñānām
Locativesparśājñe sparśājñayoḥ sparśājñeṣu

Compound sparśājña -

Adverb -sparśājñam -sparśājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria