Declension table of ?spardhyāstaraṇavat

Deva

MasculineSingularDualPlural
Nominativespardhyāstaraṇavān spardhyāstaraṇavantau spardhyāstaraṇavantaḥ
Vocativespardhyāstaraṇavan spardhyāstaraṇavantau spardhyāstaraṇavantaḥ
Accusativespardhyāstaraṇavantam spardhyāstaraṇavantau spardhyāstaraṇavataḥ
Instrumentalspardhyāstaraṇavatā spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhiḥ
Dativespardhyāstaraṇavate spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhyaḥ
Ablativespardhyāstaraṇavataḥ spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhyaḥ
Genitivespardhyāstaraṇavataḥ spardhyāstaraṇavatoḥ spardhyāstaraṇavatām
Locativespardhyāstaraṇavati spardhyāstaraṇavatoḥ spardhyāstaraṇavatsu

Compound spardhyāstaraṇavat -

Adverb -spardhyāstaraṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria