Declension table of ?spardhitā

Deva

FeminineSingularDualPlural
Nominativespardhitā spardhite spardhitāḥ
Vocativespardhite spardhite spardhitāḥ
Accusativespardhitām spardhite spardhitāḥ
Instrumentalspardhitayā spardhitābhyām spardhitābhiḥ
Dativespardhitāyai spardhitābhyām spardhitābhyaḥ
Ablativespardhitāyāḥ spardhitābhyām spardhitābhyaḥ
Genitivespardhitāyāḥ spardhitayoḥ spardhitānām
Locativespardhitāyām spardhitayoḥ spardhitāsu

Adverb -spardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria