Declension table of ?spardhāvatā

Deva

FeminineSingularDualPlural
Nominativespardhāvatā spardhāvate spardhāvatāḥ
Vocativespardhāvate spardhāvate spardhāvatāḥ
Accusativespardhāvatām spardhāvate spardhāvatāḥ
Instrumentalspardhāvatayā spardhāvatābhyām spardhāvatābhiḥ
Dativespardhāvatāyai spardhāvatābhyām spardhāvatābhyaḥ
Ablativespardhāvatāyāḥ spardhāvatābhyām spardhāvatābhyaḥ
Genitivespardhāvatāyāḥ spardhāvatayoḥ spardhāvatānām
Locativespardhāvatāyām spardhāvatayoḥ spardhāvatāsu

Adverb -spardhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria