Declension table of ?spardhāvat

Deva

MasculineSingularDualPlural
Nominativespardhāvān spardhāvantau spardhāvantaḥ
Vocativespardhāvan spardhāvantau spardhāvantaḥ
Accusativespardhāvantam spardhāvantau spardhāvataḥ
Instrumentalspardhāvatā spardhāvadbhyām spardhāvadbhiḥ
Dativespardhāvate spardhāvadbhyām spardhāvadbhyaḥ
Ablativespardhāvataḥ spardhāvadbhyām spardhāvadbhyaḥ
Genitivespardhāvataḥ spardhāvatoḥ spardhāvatām
Locativespardhāvati spardhāvatoḥ spardhāvatsu

Compound spardhāvat -

Adverb -spardhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria