Declension table of ?spardhākara

Deva

NeuterSingularDualPlural
Nominativespardhākaram spardhākare spardhākarāṇi
Vocativespardhākara spardhākare spardhākarāṇi
Accusativespardhākaram spardhākare spardhākarāṇi
Instrumentalspardhākareṇa spardhākarābhyām spardhākaraiḥ
Dativespardhākarāya spardhākarābhyām spardhākarebhyaḥ
Ablativespardhākarāt spardhākarābhyām spardhākarebhyaḥ
Genitivespardhākarasya spardhākarayoḥ spardhākarāṇām
Locativespardhākare spardhākarayoḥ spardhākareṣu

Compound spardhākara -

Adverb -spardhākaram -spardhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria