Declension table of ?spardhākara

Deva

MasculineSingularDualPlural
Nominativespardhākaraḥ spardhākarau spardhākarāḥ
Vocativespardhākara spardhākarau spardhākarāḥ
Accusativespardhākaram spardhākarau spardhākarān
Instrumentalspardhākareṇa spardhākarābhyām spardhākaraiḥ spardhākarebhiḥ
Dativespardhākarāya spardhākarābhyām spardhākarebhyaḥ
Ablativespardhākarāt spardhākarābhyām spardhākarebhyaḥ
Genitivespardhākarasya spardhākarayoḥ spardhākarāṇām
Locativespardhākare spardhākarayoḥ spardhākareṣu

Compound spardhākara -

Adverb -spardhākaram -spardhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria