Declension table of ?spandārthasūtrāvalī

Deva

FeminineSingularDualPlural
Nominativespandārthasūtrāvalī spandārthasūtrāvalyau spandārthasūtrāvalyaḥ
Vocativespandārthasūtrāvali spandārthasūtrāvalyau spandārthasūtrāvalyaḥ
Accusativespandārthasūtrāvalīm spandārthasūtrāvalyau spandārthasūtrāvalīḥ
Instrumentalspandārthasūtrāvalyā spandārthasūtrāvalībhyām spandārthasūtrāvalībhiḥ
Dativespandārthasūtrāvalyai spandārthasūtrāvalībhyām spandārthasūtrāvalībhyaḥ
Ablativespandārthasūtrāvalyāḥ spandārthasūtrāvalībhyām spandārthasūtrāvalībhyaḥ
Genitivespandārthasūtrāvalyāḥ spandārthasūtrāvalyoḥ spandārthasūtrāvalīnām
Locativespandārthasūtrāvalyām spandārthasūtrāvalyoḥ spandārthasūtrāvalīṣu

Compound spandārthasūtrāvali - spandārthasūtrāvalī -

Adverb -spandārthasūtrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria