Declension table of ?spandārthasūtrāvalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandārthasūtrāvalī | spandārthasūtrāvalyau | spandārthasūtrāvalyaḥ |
Vocative | spandārthasūtrāvali | spandārthasūtrāvalyau | spandārthasūtrāvalyaḥ |
Accusative | spandārthasūtrāvalīm | spandārthasūtrāvalyau | spandārthasūtrāvalīḥ |
Instrumental | spandārthasūtrāvalyā | spandārthasūtrāvalībhyām | spandārthasūtrāvalībhiḥ |
Dative | spandārthasūtrāvalyai | spandārthasūtrāvalībhyām | spandārthasūtrāvalībhyaḥ |
Ablative | spandārthasūtrāvalyāḥ | spandārthasūtrāvalībhyām | spandārthasūtrāvalībhyaḥ |
Genitive | spandārthasūtrāvalyāḥ | spandārthasūtrāvalyoḥ | spandārthasūtrāvalīnām |
Locative | spandārthasūtrāvalyām | spandārthasūtrāvalyoḥ | spandārthasūtrāvalīṣu |