Declension table of ?spāśita

Deva

NeuterSingularDualPlural
Nominativespāśitam spāśite spāśitāni
Vocativespāśita spāśite spāśitāni
Accusativespāśitam spāśite spāśitāni
Instrumentalspāśitena spāśitābhyām spāśitaiḥ
Dativespāśitāya spāśitābhyām spāśitebhyaḥ
Ablativespāśitāt spāśitābhyām spāśitebhyaḥ
Genitivespāśitasya spāśitayoḥ spāśitānām
Locativespāśite spāśitayoḥ spāśiteṣu

Compound spāśita -

Adverb -spāśitam -spāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria